Declension table of ?duḥkhagraha

Deva

MasculineSingularDualPlural
Nominativeduḥkhagrahaḥ duḥkhagrahau duḥkhagrahāḥ
Vocativeduḥkhagraha duḥkhagrahau duḥkhagrahāḥ
Accusativeduḥkhagraham duḥkhagrahau duḥkhagrahān
Instrumentalduḥkhagraheṇa duḥkhagrahābhyām duḥkhagrahaiḥ duḥkhagrahebhiḥ
Dativeduḥkhagrahāya duḥkhagrahābhyām duḥkhagrahebhyaḥ
Ablativeduḥkhagrahāt duḥkhagrahābhyām duḥkhagrahebhyaḥ
Genitiveduḥkhagrahasya duḥkhagrahayoḥ duḥkhagrahāṇām
Locativeduḥkhagrahe duḥkhagrahayoḥ duḥkhagraheṣu

Compound duḥkhagraha -

Adverb -duḥkhagraham -duḥkhagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria