Declension table of ?duḥkhadagdhā

Deva

FeminineSingularDualPlural
Nominativeduḥkhadagdhā duḥkhadagdhe duḥkhadagdhāḥ
Vocativeduḥkhadagdhe duḥkhadagdhe duḥkhadagdhāḥ
Accusativeduḥkhadagdhām duḥkhadagdhe duḥkhadagdhāḥ
Instrumentalduḥkhadagdhayā duḥkhadagdhābhyām duḥkhadagdhābhiḥ
Dativeduḥkhadagdhāyai duḥkhadagdhābhyām duḥkhadagdhābhyaḥ
Ablativeduḥkhadagdhāyāḥ duḥkhadagdhābhyām duḥkhadagdhābhyaḥ
Genitiveduḥkhadagdhāyāḥ duḥkhadagdhayoḥ duḥkhadagdhānām
Locativeduḥkhadagdhāyām duḥkhadagdhayoḥ duḥkhadagdhāsu

Adverb -duḥkhadagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria