सुबन्तावली ?दुःखभेषज

Roma

पुमान्एकद्विबहु
प्रथमादुःखभेषजः दुःखभेषजौ दुःखभेषजाः
सम्बोधनम्दुःखभेषज दुःखभेषजौ दुःखभेषजाः
द्वितीयादुःखभेषजम् दुःखभेषजौ दुःखभेषजान्
तृतीयादुःखभेषजेन दुःखभेषजाभ्याम् दुःखभेषजैः दुःखभेषजेभिः
चतुर्थीदुःखभेषजाय दुःखभेषजाभ्याम् दुःखभेषजेभ्यः
पञ्चमीदुःखभेषजात् दुःखभेषजाभ्याम् दुःखभेषजेभ्यः
षष्ठीदुःखभेषजस्य दुःखभेषजयोः दुःखभेषजानाम्
सप्तमीदुःखभेषजे दुःखभेषजयोः दुःखभेषजेषु

समास दुःखभेषज

अव्यय ॰दुःखभेषजम् ॰दुःखभेषजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria