Declension table of ?duḥkhabhāgin

Deva

NeuterSingularDualPlural
Nominativeduḥkhabhāgi duḥkhabhāginī duḥkhabhāgīni
Vocativeduḥkhabhāgin duḥkhabhāgi duḥkhabhāginī duḥkhabhāgīni
Accusativeduḥkhabhāgi duḥkhabhāginī duḥkhabhāgīni
Instrumentalduḥkhabhāginā duḥkhabhāgibhyām duḥkhabhāgibhiḥ
Dativeduḥkhabhāgine duḥkhabhāgibhyām duḥkhabhāgibhyaḥ
Ablativeduḥkhabhāginaḥ duḥkhabhāgibhyām duḥkhabhāgibhyaḥ
Genitiveduḥkhabhāginaḥ duḥkhabhāginoḥ duḥkhabhāginām
Locativeduḥkhabhāgini duḥkhabhāginoḥ duḥkhabhāgiṣu

Compound duḥkhabhāgi -

Adverb -duḥkhabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria