Declension table of ?duḥkhāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeduḥkhāyiṣyamāṇam duḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇāni
Vocativeduḥkhāyiṣyamāṇa duḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇāni
Accusativeduḥkhāyiṣyamāṇam duḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇāni
Instrumentalduḥkhāyiṣyamāṇena duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇaiḥ
Dativeduḥkhāyiṣyamāṇāya duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇebhyaḥ
Ablativeduḥkhāyiṣyamāṇāt duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇebhyaḥ
Genitiveduḥkhāyiṣyamāṇasya duḥkhāyiṣyamāṇayoḥ duḥkhāyiṣyamāṇānām
Locativeduḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇayoḥ duḥkhāyiṣyamāṇeṣu

Compound duḥkhāyiṣyamāṇa -

Adverb -duḥkhāyiṣyamāṇam -duḥkhāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria