Declension table of ?duḥkhātmaka

Deva

MasculineSingularDualPlural
Nominativeduḥkhātmakaḥ duḥkhātmakau duḥkhātmakāḥ
Vocativeduḥkhātmaka duḥkhātmakau duḥkhātmakāḥ
Accusativeduḥkhātmakam duḥkhātmakau duḥkhātmakān
Instrumentalduḥkhātmakena duḥkhātmakābhyām duḥkhātmakaiḥ duḥkhātmakebhiḥ
Dativeduḥkhātmakāya duḥkhātmakābhyām duḥkhātmakebhyaḥ
Ablativeduḥkhātmakāt duḥkhātmakābhyām duḥkhātmakebhyaḥ
Genitiveduḥkhātmakasya duḥkhātmakayoḥ duḥkhātmakānām
Locativeduḥkhātmake duḥkhātmakayoḥ duḥkhātmakeṣu

Compound duḥkhātmaka -

Adverb -duḥkhātmakam -duḥkhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria