Declension table of ?duḥkhānvita

Deva

NeuterSingularDualPlural
Nominativeduḥkhānvitam duḥkhānvite duḥkhānvitāni
Vocativeduḥkhānvita duḥkhānvite duḥkhānvitāni
Accusativeduḥkhānvitam duḥkhānvite duḥkhānvitāni
Instrumentalduḥkhānvitena duḥkhānvitābhyām duḥkhānvitaiḥ
Dativeduḥkhānvitāya duḥkhānvitābhyām duḥkhānvitebhyaḥ
Ablativeduḥkhānvitāt duḥkhānvitābhyām duḥkhānvitebhyaḥ
Genitiveduḥkhānvitasya duḥkhānvitayoḥ duḥkhānvitānām
Locativeduḥkhānvite duḥkhānvitayoḥ duḥkhānviteṣu

Compound duḥkhānvita -

Adverb -duḥkhānvitam -duḥkhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria