Declension table of duḥkhānubhava

Deva

MasculineSingularDualPlural
Nominativeduḥkhānubhavaḥ duḥkhānubhavau duḥkhānubhavāḥ
Vocativeduḥkhānubhava duḥkhānubhavau duḥkhānubhavāḥ
Accusativeduḥkhānubhavam duḥkhānubhavau duḥkhānubhavān
Instrumentalduḥkhānubhavena duḥkhānubhavābhyām duḥkhānubhavaiḥ duḥkhānubhavebhiḥ
Dativeduḥkhānubhavāya duḥkhānubhavābhyām duḥkhānubhavebhyaḥ
Ablativeduḥkhānubhavāt duḥkhānubhavābhyām duḥkhānubhavebhyaḥ
Genitiveduḥkhānubhavasya duḥkhānubhavayoḥ duḥkhānubhavānām
Locativeduḥkhānubhave duḥkhānubhavayoḥ duḥkhānubhaveṣu

Compound duḥkhānubhava -

Adverb -duḥkhānubhavam -duḥkhānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria