Declension table of ?duḥkhānarhā

Deva

FeminineSingularDualPlural
Nominativeduḥkhānarhā duḥkhānarhe duḥkhānarhāḥ
Vocativeduḥkhānarhe duḥkhānarhe duḥkhānarhāḥ
Accusativeduḥkhānarhām duḥkhānarhe duḥkhānarhāḥ
Instrumentalduḥkhānarhayā duḥkhānarhābhyām duḥkhānarhābhiḥ
Dativeduḥkhānarhāyai duḥkhānarhābhyām duḥkhānarhābhyaḥ
Ablativeduḥkhānarhāyāḥ duḥkhānarhābhyām duḥkhānarhābhyaḥ
Genitiveduḥkhānarhāyāḥ duḥkhānarhayoḥ duḥkhānarhāṇām
Locativeduḥkhānarhāyām duḥkhānarhayoḥ duḥkhānarhāsu

Adverb -duḥkhānarham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria