Declension table of duḥkhānarha

Deva

NeuterSingularDualPlural
Nominativeduḥkhānarham duḥkhānarhe duḥkhānarhāṇi
Vocativeduḥkhānarha duḥkhānarhe duḥkhānarhāṇi
Accusativeduḥkhānarham duḥkhānarhe duḥkhānarhāṇi
Instrumentalduḥkhānarheṇa duḥkhānarhābhyām duḥkhānarhaiḥ
Dativeduḥkhānarhāya duḥkhānarhābhyām duḥkhānarhebhyaḥ
Ablativeduḥkhānarhāt duḥkhānarhābhyām duḥkhānarhebhyaḥ
Genitiveduḥkhānarhasya duḥkhānarhayoḥ duḥkhānarhāṇām
Locativeduḥkhānarhe duḥkhānarhayoḥ duḥkhānarheṣu

Compound duḥkhānarha -

Adverb -duḥkhānarham -duḥkhānarhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria