Declension table of ?duḥkhālīḍha

Deva

NeuterSingularDualPlural
Nominativeduḥkhālīḍham duḥkhālīḍhe duḥkhālīḍhāni
Vocativeduḥkhālīḍha duḥkhālīḍhe duḥkhālīḍhāni
Accusativeduḥkhālīḍham duḥkhālīḍhe duḥkhālīḍhāni
Instrumentalduḥkhālīḍhena duḥkhālīḍhābhyām duḥkhālīḍhaiḥ
Dativeduḥkhālīḍhāya duḥkhālīḍhābhyām duḥkhālīḍhebhyaḥ
Ablativeduḥkhālīḍhāt duḥkhālīḍhābhyām duḥkhālīḍhebhyaḥ
Genitiveduḥkhālīḍhasya duḥkhālīḍhayoḥ duḥkhālīḍhānām
Locativeduḥkhālīḍhe duḥkhālīḍhayoḥ duḥkhālīḍheṣu

Compound duḥkhālīḍha -

Adverb -duḥkhālīḍham -duḥkhālīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria