सुबन्तावली ?दुःषमसुषमा

Roma

स्त्रीएकद्विबहु
प्रथमादुःषमसुषमा दुःषमसुषमे दुःषमसुषमाः
सम्बोधनम्दुःषमसुषमे दुःषमसुषमे दुःषमसुषमाः
द्वितीयादुःषमसुषमाम् दुःषमसुषमे दुःषमसुषमाः
तृतीयादुःषमसुषमया दुःषमसुषमाभ्याम् दुःषमसुषमाभिः
चतुर्थीदुःषमसुषमायै दुःषमसुषमाभ्याम् दुःषमसुषमाभ्यः
पञ्चमीदुःषमसुषमायाः दुःषमसुषमाभ्याम् दुःषमसुषमाभ्यः
षष्ठीदुःषमसुषमायाः दुःषमसुषमयोः दुःषमसुषमाणाम्
सप्तमीदुःषमसुषमायाम् दुःषमसुषमयोः दुःषमसुषमासु

अव्यय ॰दुःषमसुषमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria