Declension table of ?duḥṣṭuta

Deva

NeuterSingularDualPlural
Nominativeduḥṣṭutam duḥṣṭute duḥṣṭutāni
Vocativeduḥṣṭuta duḥṣṭute duḥṣṭutāni
Accusativeduḥṣṭutam duḥṣṭute duḥṣṭutāni
Instrumentalduḥṣṭutena duḥṣṭutābhyām duḥṣṭutaiḥ
Dativeduḥṣṭutāya duḥṣṭutābhyām duḥṣṭutebhyaḥ
Ablativeduḥṣṭutāt duḥṣṭutābhyām duḥṣṭutebhyaḥ
Genitiveduḥṣṭutasya duḥṣṭutayoḥ duḥṣṭutānām
Locativeduḥṣṭute duḥṣṭutayoḥ duḥṣṭuteṣu

Compound duḥṣṭuta -

Adverb -duḥṣṭutam -duḥṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria