Declension table of ?duḍi

Deva

FeminineSingularDualPlural
Nominativeduḍiḥ duḍī duḍayaḥ
Vocativeduḍe duḍī duḍayaḥ
Accusativeduḍim duḍī duḍīḥ
Instrumentalduḍyā duḍibhyām duḍibhiḥ
Dativeduḍyai duḍaye duḍibhyām duḍibhyaḥ
Ablativeduḍyāḥ duḍeḥ duḍibhyām duḍibhyaḥ
Genitiveduḍyāḥ duḍeḥ duḍyoḥ duḍīnām
Locativeduḍyām duḍau duḍyoḥ duḍiṣu

Compound duḍi -

Adverb -duḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria