Declension table of ?drūyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrūyamāṇā drūyamāṇe drūyamāṇāḥ
Vocativedrūyamāṇe drūyamāṇe drūyamāṇāḥ
Accusativedrūyamāṇām drūyamāṇe drūyamāṇāḥ
Instrumentaldrūyamāṇayā drūyamāṇābhyām drūyamāṇābhiḥ
Dativedrūyamāṇāyai drūyamāṇābhyām drūyamāṇābhyaḥ
Ablativedrūyamāṇāyāḥ drūyamāṇābhyām drūyamāṇābhyaḥ
Genitivedrūyamāṇāyāḥ drūyamāṇayoḥ drūyamāṇānām
Locativedrūyamāṇāyām drūyamāṇayoḥ drūyamāṇāsu

Adverb -drūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria