Declension table of ?drūyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrūyamāṇam drūyamāṇe drūyamāṇāni
Vocativedrūyamāṇa drūyamāṇe drūyamāṇāni
Accusativedrūyamāṇam drūyamāṇe drūyamāṇāni
Instrumentaldrūyamāṇena drūyamāṇābhyām drūyamāṇaiḥ
Dativedrūyamāṇāya drūyamāṇābhyām drūyamāṇebhyaḥ
Ablativedrūyamāṇāt drūyamāṇābhyām drūyamāṇebhyaḥ
Genitivedrūyamāṇasya drūyamāṇayoḥ drūyamāṇānām
Locativedrūyamāṇe drūyamāṇayoḥ drūyamāṇeṣu

Compound drūyamāṇa -

Adverb -drūyamāṇam -drūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria