Declension table of ?drūyamāṇa

Deva

MasculineSingularDualPlural
Nominativedrūyamāṇaḥ drūyamāṇau drūyamāṇāḥ
Vocativedrūyamāṇa drūyamāṇau drūyamāṇāḥ
Accusativedrūyamāṇam drūyamāṇau drūyamāṇān
Instrumentaldrūyamāṇena drūyamāṇābhyām drūyamāṇaiḥ drūyamāṇebhiḥ
Dativedrūyamāṇāya drūyamāṇābhyām drūyamāṇebhyaḥ
Ablativedrūyamāṇāt drūyamāṇābhyām drūyamāṇebhyaḥ
Genitivedrūyamāṇasya drūyamāṇayoḥ drūyamāṇānām
Locativedrūyamāṇe drūyamāṇayoḥ drūyamāṇeṣu

Compound drūyamāṇa -

Adverb -drūyamāṇam -drūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria