Declension table of ?drūtavat

Deva

NeuterSingularDualPlural
Nominativedrūtavat drūtavantī drūtavatī drūtavanti
Vocativedrūtavat drūtavantī drūtavatī drūtavanti
Accusativedrūtavat drūtavantī drūtavatī drūtavanti
Instrumentaldrūtavatā drūtavadbhyām drūtavadbhiḥ
Dativedrūtavate drūtavadbhyām drūtavadbhyaḥ
Ablativedrūtavataḥ drūtavadbhyām drūtavadbhyaḥ
Genitivedrūtavataḥ drūtavatoḥ drūtavatām
Locativedrūtavati drūtavatoḥ drūtavatsu

Adverb -drūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria