Declension table of ?drūtavat

Deva

MasculineSingularDualPlural
Nominativedrūtavān drūtavantau drūtavantaḥ
Vocativedrūtavan drūtavantau drūtavantaḥ
Accusativedrūtavantam drūtavantau drūtavataḥ
Instrumentaldrūtavatā drūtavadbhyām drūtavadbhiḥ
Dativedrūtavate drūtavadbhyām drūtavadbhyaḥ
Ablativedrūtavataḥ drūtavadbhyām drūtavadbhyaḥ
Genitivedrūtavataḥ drūtavatoḥ drūtavatām
Locativedrūtavati drūtavatoḥ drūtavatsu

Compound drūtavat -

Adverb -drūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria