Declension table of ?drūṭṭavat

Deva

MasculineSingularDualPlural
Nominativedrūṭṭavān drūṭṭavantau drūṭṭavantaḥ
Vocativedrūṭṭavan drūṭṭavantau drūṭṭavantaḥ
Accusativedrūṭṭavantam drūṭṭavantau drūṭṭavataḥ
Instrumentaldrūṭṭavatā drūṭṭavadbhyām drūṭṭavadbhiḥ
Dativedrūṭṭavate drūṭṭavadbhyām drūṭṭavadbhyaḥ
Ablativedrūṭṭavataḥ drūṭṭavadbhyām drūṭṭavadbhyaḥ
Genitivedrūṭṭavataḥ drūṭṭavatoḥ drūṭṭavatām
Locativedrūṭṭavati drūṭṭavatoḥ drūṭṭavatsu

Compound drūṭṭavat -

Adverb -drūṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria