Declension table of ?drūṭṭā

Deva

FeminineSingularDualPlural
Nominativedrūṭṭā drūṭṭe drūṭṭāḥ
Vocativedrūṭṭe drūṭṭe drūṭṭāḥ
Accusativedrūṭṭām drūṭṭe drūṭṭāḥ
Instrumentaldrūṭṭayā drūṭṭābhyām drūṭṭābhiḥ
Dativedrūṭṭāyai drūṭṭābhyām drūṭṭābhyaḥ
Ablativedrūṭṭāyāḥ drūṭṭābhyām drūṭṭābhyaḥ
Genitivedrūṭṭāyāḥ drūṭṭayoḥ drūṭṭānām
Locativedrūṭṭāyām drūṭṭayoḥ drūṭṭāsu

Adverb -drūṭṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria