Declension table of ?drūḍyamānā

Deva

FeminineSingularDualPlural
Nominativedrūḍyamānā drūḍyamāne drūḍyamānāḥ
Vocativedrūḍyamāne drūḍyamāne drūḍyamānāḥ
Accusativedrūḍyamānām drūḍyamāne drūḍyamānāḥ
Instrumentaldrūḍyamānayā drūḍyamānābhyām drūḍyamānābhiḥ
Dativedrūḍyamānāyai drūḍyamānābhyām drūḍyamānābhyaḥ
Ablativedrūḍyamānāyāḥ drūḍyamānābhyām drūḍyamānābhyaḥ
Genitivedrūḍyamānāyāḥ drūḍyamānayoḥ drūḍyamānānām
Locativedrūḍyamānāyām drūḍyamānayoḥ drūḍyamānāsu

Adverb -drūḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria