Declension table of ?drūḍyamāna

Deva

NeuterSingularDualPlural
Nominativedrūḍyamānam drūḍyamāne drūḍyamānāni
Vocativedrūḍyamāna drūḍyamāne drūḍyamānāni
Accusativedrūḍyamānam drūḍyamāne drūḍyamānāni
Instrumentaldrūḍyamānena drūḍyamānābhyām drūḍyamānaiḥ
Dativedrūḍyamānāya drūḍyamānābhyām drūḍyamānebhyaḥ
Ablativedrūḍyamānāt drūḍyamānābhyām drūḍyamānebhyaḥ
Genitivedrūḍyamānasya drūḍyamānayoḥ drūḍyamānānām
Locativedrūḍyamāne drūḍyamānayoḥ drūḍyamāneṣu

Compound drūḍyamāna -

Adverb -drūḍyamānam -drūḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria