Declension table of ?drūḍyamāna

Deva

MasculineSingularDualPlural
Nominativedrūḍyamānaḥ drūḍyamānau drūḍyamānāḥ
Vocativedrūḍyamāna drūḍyamānau drūḍyamānāḥ
Accusativedrūḍyamānam drūḍyamānau drūḍyamānān
Instrumentaldrūḍyamānena drūḍyamānābhyām drūḍyamānaiḥ drūḍyamānebhiḥ
Dativedrūḍyamānāya drūḍyamānābhyām drūḍyamānebhyaḥ
Ablativedrūḍyamānāt drūḍyamānābhyām drūḍyamānebhyaḥ
Genitivedrūḍyamānasya drūḍyamānayoḥ drūḍyamānānām
Locativedrūḍyamāne drūḍyamānayoḥ drūḍyamāneṣu

Compound drūḍyamāna -

Adverb -drūḍyamānam -drūḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria