Declension table of ?drūḍya

Deva

MasculineSingularDualPlural
Nominativedrūḍyaḥ drūḍyau drūḍyāḥ
Vocativedrūḍya drūḍyau drūḍyāḥ
Accusativedrūḍyam drūḍyau drūḍyān
Instrumentaldrūḍyena drūḍyābhyām drūḍyaiḥ drūḍyebhiḥ
Dativedrūḍyāya drūḍyābhyām drūḍyebhyaḥ
Ablativedrūḍyāt drūḍyābhyām drūḍyebhyaḥ
Genitivedrūḍyasya drūḍyayoḥ drūḍyānām
Locativedrūḍye drūḍyayoḥ drūḍyeṣu

Compound drūḍya -

Adverb -drūḍyam -drūḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria