Declension table of ?drūḍitavya

Deva

NeuterSingularDualPlural
Nominativedrūḍitavyam drūḍitavye drūḍitavyāni
Vocativedrūḍitavya drūḍitavye drūḍitavyāni
Accusativedrūḍitavyam drūḍitavye drūḍitavyāni
Instrumentaldrūḍitavyena drūḍitavyābhyām drūḍitavyaiḥ
Dativedrūḍitavyāya drūḍitavyābhyām drūḍitavyebhyaḥ
Ablativedrūḍitavyāt drūḍitavyābhyām drūḍitavyebhyaḥ
Genitivedrūḍitavyasya drūḍitavyayoḥ drūḍitavyānām
Locativedrūḍitavye drūḍitavyayoḥ drūḍitavyeṣu

Compound drūḍitavya -

Adverb -drūḍitavyam -drūḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria