Declension table of ?drūḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativedrūḍiṣyantī drūḍiṣyantyau drūḍiṣyantyaḥ
Vocativedrūḍiṣyanti drūḍiṣyantyau drūḍiṣyantyaḥ
Accusativedrūḍiṣyantīm drūḍiṣyantyau drūḍiṣyantīḥ
Instrumentaldrūḍiṣyantyā drūḍiṣyantībhyām drūḍiṣyantībhiḥ
Dativedrūḍiṣyantyai drūḍiṣyantībhyām drūḍiṣyantībhyaḥ
Ablativedrūḍiṣyantyāḥ drūḍiṣyantībhyām drūḍiṣyantībhyaḥ
Genitivedrūḍiṣyantyāḥ drūḍiṣyantyoḥ drūḍiṣyantīnām
Locativedrūḍiṣyantyām drūḍiṣyantyoḥ drūḍiṣyantīṣu

Compound drūḍiṣyanti - drūḍiṣyantī -

Adverb -drūḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria