Declension table of ?drūḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrūḍiṣyamāṇā drūḍiṣyamāṇe drūḍiṣyamāṇāḥ
Vocativedrūḍiṣyamāṇe drūḍiṣyamāṇe drūḍiṣyamāṇāḥ
Accusativedrūḍiṣyamāṇām drūḍiṣyamāṇe drūḍiṣyamāṇāḥ
Instrumentaldrūḍiṣyamāṇayā drūḍiṣyamāṇābhyām drūḍiṣyamāṇābhiḥ
Dativedrūḍiṣyamāṇāyai drūḍiṣyamāṇābhyām drūḍiṣyamāṇābhyaḥ
Ablativedrūḍiṣyamāṇāyāḥ drūḍiṣyamāṇābhyām drūḍiṣyamāṇābhyaḥ
Genitivedrūḍiṣyamāṇāyāḥ drūḍiṣyamāṇayoḥ drūḍiṣyamāṇānām
Locativedrūḍiṣyamāṇāyām drūḍiṣyamāṇayoḥ drūḍiṣyamāṇāsu

Adverb -drūḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria