Declension table of ?drūḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrūḍiṣyamāṇam drūḍiṣyamāṇe drūḍiṣyamāṇāni
Vocativedrūḍiṣyamāṇa drūḍiṣyamāṇe drūḍiṣyamāṇāni
Accusativedrūḍiṣyamāṇam drūḍiṣyamāṇe drūḍiṣyamāṇāni
Instrumentaldrūḍiṣyamāṇena drūḍiṣyamāṇābhyām drūḍiṣyamāṇaiḥ
Dativedrūḍiṣyamāṇāya drūḍiṣyamāṇābhyām drūḍiṣyamāṇebhyaḥ
Ablativedrūḍiṣyamāṇāt drūḍiṣyamāṇābhyām drūḍiṣyamāṇebhyaḥ
Genitivedrūḍiṣyamāṇasya drūḍiṣyamāṇayoḥ drūḍiṣyamāṇānām
Locativedrūḍiṣyamāṇe drūḍiṣyamāṇayoḥ drūḍiṣyamāṇeṣu

Compound drūḍiṣyamāṇa -

Adverb -drūḍiṣyamāṇam -drūḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria