Declension table of ?drūḍhavatī

Deva

FeminineSingularDualPlural
Nominativedrūḍhavatī drūḍhavatyau drūḍhavatyaḥ
Vocativedrūḍhavati drūḍhavatyau drūḍhavatyaḥ
Accusativedrūḍhavatīm drūḍhavatyau drūḍhavatīḥ
Instrumentaldrūḍhavatyā drūḍhavatībhyām drūḍhavatībhiḥ
Dativedrūḍhavatyai drūḍhavatībhyām drūḍhavatībhyaḥ
Ablativedrūḍhavatyāḥ drūḍhavatībhyām drūḍhavatībhyaḥ
Genitivedrūḍhavatyāḥ drūḍhavatyoḥ drūḍhavatīnām
Locativedrūḍhavatyām drūḍhavatyoḥ drūḍhavatīṣu

Compound drūḍhavati - drūḍhavatī -

Adverb -drūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria