Declension table of ?drūḍhavat

Deva

NeuterSingularDualPlural
Nominativedrūḍhavat drūḍhavantī drūḍhavatī drūḍhavanti
Vocativedrūḍhavat drūḍhavantī drūḍhavatī drūḍhavanti
Accusativedrūḍhavat drūḍhavantī drūḍhavatī drūḍhavanti
Instrumentaldrūḍhavatā drūḍhavadbhyām drūḍhavadbhiḥ
Dativedrūḍhavate drūḍhavadbhyām drūḍhavadbhyaḥ
Ablativedrūḍhavataḥ drūḍhavadbhyām drūḍhavadbhyaḥ
Genitivedrūḍhavataḥ drūḍhavatoḥ drūḍhavatām
Locativedrūḍhavati drūḍhavatoḥ drūḍhavatsu

Adverb -drūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria