Declension table of ?drūḍhavat

Deva

MasculineSingularDualPlural
Nominativedrūḍhavān drūḍhavantau drūḍhavantaḥ
Vocativedrūḍhavan drūḍhavantau drūḍhavantaḥ
Accusativedrūḍhavantam drūḍhavantau drūḍhavataḥ
Instrumentaldrūḍhavatā drūḍhavadbhyām drūḍhavadbhiḥ
Dativedrūḍhavate drūḍhavadbhyām drūḍhavadbhyaḥ
Ablativedrūḍhavataḥ drūḍhavadbhyām drūḍhavadbhyaḥ
Genitivedrūḍhavataḥ drūḍhavatoḥ drūḍhavatām
Locativedrūḍhavati drūḍhavatoḥ drūḍhavatsu

Compound drūḍhavat -

Adverb -drūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria