Declension table of ?drūḍhā

Deva

FeminineSingularDualPlural
Nominativedrūḍhā drūḍhe drūḍhāḥ
Vocativedrūḍhe drūḍhe drūḍhāḥ
Accusativedrūḍhām drūḍhe drūḍhāḥ
Instrumentaldrūḍhayā drūḍhābhyām drūḍhābhiḥ
Dativedrūḍhāyai drūḍhābhyām drūḍhābhyaḥ
Ablativedrūḍhāyāḥ drūḍhābhyām drūḍhābhyaḥ
Genitivedrūḍhāyāḥ drūḍhayoḥ drūḍhānām
Locativedrūḍhāyām drūḍhayoḥ drūḍhāsu

Adverb -drūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria