Declension table of ?drūḍha

Deva

NeuterSingularDualPlural
Nominativedrūḍham drūḍhe drūḍhāni
Vocativedrūḍha drūḍhe drūḍhāni
Accusativedrūḍham drūḍhe drūḍhāni
Instrumentaldrūḍhena drūḍhābhyām drūḍhaiḥ
Dativedrūḍhāya drūḍhābhyām drūḍhebhyaḥ
Ablativedrūḍhāt drūḍhābhyām drūḍhebhyaḥ
Genitivedrūḍhasya drūḍhayoḥ drūḍhānām
Locativedrūḍhe drūḍhayoḥ drūḍheṣu

Compound drūḍha -

Adverb -drūḍham -drūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria