Declension table of ?drūḍha

Deva

MasculineSingularDualPlural
Nominativedrūḍhaḥ drūḍhau drūḍhāḥ
Vocativedrūḍha drūḍhau drūḍhāḥ
Accusativedrūḍham drūḍhau drūḍhān
Instrumentaldrūḍhena drūḍhābhyām drūḍhaiḥ drūḍhebhiḥ
Dativedrūḍhāya drūḍhābhyām drūḍhebhyaḥ
Ablativedrūḍhāt drūḍhābhyām drūḍhebhyaḥ
Genitivedrūḍhasya drūḍhayoḥ drūḍhānām
Locativedrūḍhe drūḍhayoḥ drūḍheṣu

Compound drūḍha -

Adverb -drūḍham -drūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria