Declension table of ?drūḍanīyā

Deva

FeminineSingularDualPlural
Nominativedrūḍanīyā drūḍanīye drūḍanīyāḥ
Vocativedrūḍanīye drūḍanīye drūḍanīyāḥ
Accusativedrūḍanīyām drūḍanīye drūḍanīyāḥ
Instrumentaldrūḍanīyayā drūḍanīyābhyām drūḍanīyābhiḥ
Dativedrūḍanīyāyai drūḍanīyābhyām drūḍanīyābhyaḥ
Ablativedrūḍanīyāyāḥ drūḍanīyābhyām drūḍanīyābhyaḥ
Genitivedrūḍanīyāyāḥ drūḍanīyayoḥ drūḍanīyānām
Locativedrūḍanīyāyām drūḍanīyayoḥ drūḍanīyāsu

Adverb -drūḍanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria