Declension table of ?drūḍamānā

Deva

FeminineSingularDualPlural
Nominativedrūḍamānā drūḍamāne drūḍamānāḥ
Vocativedrūḍamāne drūḍamāne drūḍamānāḥ
Accusativedrūḍamānām drūḍamāne drūḍamānāḥ
Instrumentaldrūḍamānayā drūḍamānābhyām drūḍamānābhiḥ
Dativedrūḍamānāyai drūḍamānābhyām drūḍamānābhyaḥ
Ablativedrūḍamānāyāḥ drūḍamānābhyām drūḍamānābhyaḥ
Genitivedrūḍamānāyāḥ drūḍamānayoḥ drūḍamānānām
Locativedrūḍamānāyām drūḍamānayoḥ drūḍamānāsu

Adverb -drūḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria