Declension table of ?drūḍamāna

Deva

NeuterSingularDualPlural
Nominativedrūḍamānam drūḍamāne drūḍamānāni
Vocativedrūḍamāna drūḍamāne drūḍamānāni
Accusativedrūḍamānam drūḍamāne drūḍamānāni
Instrumentaldrūḍamānena drūḍamānābhyām drūḍamānaiḥ
Dativedrūḍamānāya drūḍamānābhyām drūḍamānebhyaḥ
Ablativedrūḍamānāt drūḍamānābhyām drūḍamānebhyaḥ
Genitivedrūḍamānasya drūḍamānayoḥ drūḍamānānām
Locativedrūḍamāne drūḍamānayoḥ drūḍamāneṣu

Compound drūḍamāna -

Adverb -drūḍamānam -drūḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria