Declension table of druta

Deva

MasculineSingularDualPlural
Nominativedrutaḥ drutau drutāḥ
Vocativedruta drutau drutāḥ
Accusativedrutam drutau drutān
Instrumentaldrutena drutābhyām drutaiḥ drutebhiḥ
Dativedrutāya drutābhyām drutebhyaḥ
Ablativedrutāt drutābhyām drutebhyaḥ
Genitivedrutasya drutayoḥ drutānām
Locativedrute drutayoḥ druteṣu

Compound druta -

Adverb -drutam -drutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria