सुबन्तावली ?द्रुम्म्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्रुम्म्यमाणः द्रुम्म्यमाणौ द्रुम्म्यमाणाः
सम्बोधनम्द्रुम्म्यमाण द्रुम्म्यमाणौ द्रुम्म्यमाणाः
द्वितीयाद्रुम्म्यमाणम् द्रुम्म्यमाणौ द्रुम्म्यमाणान्
तृतीयाद्रुम्म्यमाणेन द्रुम्म्यमाणाभ्याम् द्रुम्म्यमाणैः द्रुम्म्यमाणेभिः
चतुर्थीद्रुम्म्यमाणाय द्रुम्म्यमाणाभ्याम् द्रुम्म्यमाणेभ्यः
पञ्चमीद्रुम्म्यमाणात् द्रुम्म्यमाणाभ्याम् द्रुम्म्यमाणेभ्यः
षष्ठीद्रुम्म्यमाणस्य द्रुम्म्यमाणयोः द्रुम्म्यमाणानाम्
सप्तमीद्रुम्म्यमाणे द्रुम्म्यमाणयोः द्रुम्म्यमाणेषु

समास द्रुम्म्यमाण

अव्यय ॰द्रुम्म्यमाणम् ॰द्रुम्म्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria