Declension table of ?drummitavya

Deva

NeuterSingularDualPlural
Nominativedrummitavyam drummitavye drummitavyāni
Vocativedrummitavya drummitavye drummitavyāni
Accusativedrummitavyam drummitavye drummitavyāni
Instrumentaldrummitavyena drummitavyābhyām drummitavyaiḥ
Dativedrummitavyāya drummitavyābhyām drummitavyebhyaḥ
Ablativedrummitavyāt drummitavyābhyām drummitavyebhyaḥ
Genitivedrummitavyasya drummitavyayoḥ drummitavyānām
Locativedrummitavye drummitavyayoḥ drummitavyeṣu

Compound drummitavya -

Adverb -drummitavyam -drummitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria