Declension table of ?drummaṇīya

Deva

NeuterSingularDualPlural
Nominativedrummaṇīyam drummaṇīye drummaṇīyāni
Vocativedrummaṇīya drummaṇīye drummaṇīyāni
Accusativedrummaṇīyam drummaṇīye drummaṇīyāni
Instrumentaldrummaṇīyena drummaṇīyābhyām drummaṇīyaiḥ
Dativedrummaṇīyāya drummaṇīyābhyām drummaṇīyebhyaḥ
Ablativedrummaṇīyāt drummaṇīyābhyām drummaṇīyebhyaḥ
Genitivedrummaṇīyasya drummaṇīyayoḥ drummaṇīyānām
Locativedrummaṇīye drummaṇīyayoḥ drummaṇīyeṣu

Compound drummaṇīya -

Adverb -drummaṇīyam -drummaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria