Declension table of drumat

Deva

MasculineSingularDualPlural
Nominativedrumān drumantau drumantaḥ
Vocativedruman drumantau drumantaḥ
Accusativedrumantam drumantau drumataḥ
Instrumentaldrumatā drumadbhyām drumadbhiḥ
Dativedrumate drumadbhyām drumadbhyaḥ
Ablativedrumataḥ drumadbhyām drumadbhyaḥ
Genitivedrumataḥ drumatoḥ drumatām
Locativedrumati drumatoḥ drumatsu

Compound drumat -

Adverb -drumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria