सुबन्तावली ?द्रुमकिन्नरराजपरिपृच्छा

Roma

स्त्रीएकद्विबहु
प्रथमाद्रुमकिन्नरराजपरिपृच्छा द्रुमकिन्नरराजपरिपृच्छे द्रुमकिन्नरराजपरिपृच्छाः
सम्बोधनम्द्रुमकिन्नरराजपरिपृच्छे द्रुमकिन्नरराजपरिपृच्छे द्रुमकिन्नरराजपरिपृच्छाः
द्वितीयाद्रुमकिन्नरराजपरिपृच्छाम् द्रुमकिन्नरराजपरिपृच्छे द्रुमकिन्नरराजपरिपृच्छाः
तृतीयाद्रुमकिन्नरराजपरिपृच्छया द्रुमकिन्नरराजपरिपृच्छाभ्याम् द्रुमकिन्नरराजपरिपृच्छाभिः
चतुर्थीद्रुमकिन्नरराजपरिपृच्छायै द्रुमकिन्नरराजपरिपृच्छाभ्याम् द्रुमकिन्नरराजपरिपृच्छाभ्यः
पञ्चमीद्रुमकिन्नरराजपरिपृच्छायाः द्रुमकिन्नरराजपरिपृच्छाभ्याम् द्रुमकिन्नरराजपरिपृच्छाभ्यः
षष्ठीद्रुमकिन्नरराजपरिपृच्छायाः द्रुमकिन्नरराजपरिपृच्छयोः द्रुमकिन्नरराजपरिपृच्छानाम्
सप्तमीद्रुमकिन्नरराजपरिपृच्छायाम् द्रुमकिन्नरराजपरिपृच्छयोः द्रुमकिन्नरराजपरिपृच्छासु

अव्यय ॰द्रुमकिन्नरराजपरिपृच्छम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria