Declension table of ?druhyat

Deva

MasculineSingularDualPlural
Nominativedruhyan druhyantau druhyantaḥ
Vocativedruhyan druhyantau druhyantaḥ
Accusativedruhyantam druhyantau druhyataḥ
Instrumentaldruhyatā druhyadbhyām druhyadbhiḥ
Dativedruhyate druhyadbhyām druhyadbhyaḥ
Ablativedruhyataḥ druhyadbhyām druhyadbhyaḥ
Genitivedruhyataḥ druhyatoḥ druhyatām
Locativedruhyati druhyatoḥ druhyatsu

Compound druhyat -

Adverb -druhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria