Declension table of ?druhyantī

Deva

FeminineSingularDualPlural
Nominativedruhyantī druhyantyau druhyantyaḥ
Vocativedruhyanti druhyantyau druhyantyaḥ
Accusativedruhyantīm druhyantyau druhyantīḥ
Instrumentaldruhyantyā druhyantībhyām druhyantībhiḥ
Dativedruhyantyai druhyantībhyām druhyantībhyaḥ
Ablativedruhyantyāḥ druhyantībhyām druhyantībhyaḥ
Genitivedruhyantyāḥ druhyantyoḥ druhyantīnām
Locativedruhyantyām druhyantyoḥ druhyantīṣu

Compound druhyanti - druhyantī -

Adverb -druhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria