Declension table of ?druhitavat

Deva

MasculineSingularDualPlural
Nominativedruhitavān druhitavantau druhitavantaḥ
Vocativedruhitavan druhitavantau druhitavantaḥ
Accusativedruhitavantam druhitavantau druhitavataḥ
Instrumentaldruhitavatā druhitavadbhyām druhitavadbhiḥ
Dativedruhitavate druhitavadbhyām druhitavadbhyaḥ
Ablativedruhitavataḥ druhitavadbhyām druhitavadbhyaḥ
Genitivedruhitavataḥ druhitavatoḥ druhitavatām
Locativedruhitavati druhitavatoḥ druhitavatsu

Compound druhitavat -

Adverb -druhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria