Declension table of ?druhitā

Deva

FeminineSingularDualPlural
Nominativedruhitā druhite druhitāḥ
Vocativedruhite druhite druhitāḥ
Accusativedruhitām druhite druhitāḥ
Instrumentaldruhitayā druhitābhyām druhitābhiḥ
Dativedruhitāyai druhitābhyām druhitābhyaḥ
Ablativedruhitāyāḥ druhitābhyām druhitābhyaḥ
Genitivedruhitāyāḥ druhitayoḥ druhitānām
Locativedruhitāyām druhitayoḥ druhitāsu

Adverb -druhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria