Declension table of ?druṭṭavatī

Deva

FeminineSingularDualPlural
Nominativedruṭṭavatī druṭṭavatyau druṭṭavatyaḥ
Vocativedruṭṭavati druṭṭavatyau druṭṭavatyaḥ
Accusativedruṭṭavatīm druṭṭavatyau druṭṭavatīḥ
Instrumentaldruṭṭavatyā druṭṭavatībhyām druṭṭavatībhiḥ
Dativedruṭṭavatyai druṭṭavatībhyām druṭṭavatībhyaḥ
Ablativedruṭṭavatyāḥ druṭṭavatībhyām druṭṭavatībhyaḥ
Genitivedruṭṭavatyāḥ druṭṭavatyoḥ druṭṭavatīnām
Locativedruṭṭavatyām druṭṭavatyoḥ druṭṭavatīṣu

Compound druṭṭavati - druṭṭavatī -

Adverb -druṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria