Declension table of ?druṭṭavat

Deva

NeuterSingularDualPlural
Nominativedruṭṭavat druṭṭavantī druṭṭavatī druṭṭavanti
Vocativedruṭṭavat druṭṭavantī druṭṭavatī druṭṭavanti
Accusativedruṭṭavat druṭṭavantī druṭṭavatī druṭṭavanti
Instrumentaldruṭṭavatā druṭṭavadbhyām druṭṭavadbhiḥ
Dativedruṭṭavate druṭṭavadbhyām druṭṭavadbhyaḥ
Ablativedruṭṭavataḥ druṭṭavadbhyām druṭṭavadbhyaḥ
Genitivedruṭṭavataḥ druṭṭavatoḥ druṭṭavatām
Locativedruṭṭavati druṭṭavatoḥ druṭṭavatsu

Adverb -druṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria